Declension table of ?bundantī

Deva

FeminineSingularDualPlural
Nominativebundantī bundantyau bundantyaḥ
Vocativebundanti bundantyau bundantyaḥ
Accusativebundantīm bundantyau bundantīḥ
Instrumentalbundantyā bundantībhyām bundantībhiḥ
Dativebundantyai bundantībhyām bundantībhyaḥ
Ablativebundantyāḥ bundantībhyām bundantībhyaḥ
Genitivebundantyāḥ bundantyoḥ bundantīnām
Locativebundantyām bundantyoḥ bundantīṣu

Compound bundanti - bundantī -

Adverb -bundanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria