Declension table of ?bundanīya

Deva

NeuterSingularDualPlural
Nominativebundanīyam bundanīye bundanīyāni
Vocativebundanīya bundanīye bundanīyāni
Accusativebundanīyam bundanīye bundanīyāni
Instrumentalbundanīyena bundanīyābhyām bundanīyaiḥ
Dativebundanīyāya bundanīyābhyām bundanīyebhyaḥ
Ablativebundanīyāt bundanīyābhyām bundanīyebhyaḥ
Genitivebundanīyasya bundanīyayoḥ bundanīyānām
Locativebundanīye bundanīyayoḥ bundanīyeṣu

Compound bundanīya -

Adverb -bundanīyam -bundanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria