Declension table of ?bundanīya

Deva

MasculineSingularDualPlural
Nominativebundanīyaḥ bundanīyau bundanīyāḥ
Vocativebundanīya bundanīyau bundanīyāḥ
Accusativebundanīyam bundanīyau bundanīyān
Instrumentalbundanīyena bundanīyābhyām bundanīyaiḥ bundanīyebhiḥ
Dativebundanīyāya bundanīyābhyām bundanīyebhyaḥ
Ablativebundanīyāt bundanīyābhyām bundanīyebhyaḥ
Genitivebundanīyasya bundanīyayoḥ bundanīyānām
Locativebundanīye bundanīyayoḥ bundanīyeṣu

Compound bundanīya -

Adverb -bundanīyam -bundanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria