Declension table of ?bukkitavatī

Deva

FeminineSingularDualPlural
Nominativebukkitavatī bukkitavatyau bukkitavatyaḥ
Vocativebukkitavati bukkitavatyau bukkitavatyaḥ
Accusativebukkitavatīm bukkitavatyau bukkitavatīḥ
Instrumentalbukkitavatyā bukkitavatībhyām bukkitavatībhiḥ
Dativebukkitavatyai bukkitavatībhyām bukkitavatībhyaḥ
Ablativebukkitavatyāḥ bukkitavatībhyām bukkitavatībhyaḥ
Genitivebukkitavatyāḥ bukkitavatyoḥ bukkitavatīnām
Locativebukkitavatyām bukkitavatyoḥ bukkitavatīṣu

Compound bukkitavati - bukkitavatī -

Adverb -bukkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria