Declension table of ?bukkiṣyat

Deva

NeuterSingularDualPlural
Nominativebukkiṣyat bukkiṣyantī bukkiṣyatī bukkiṣyanti
Vocativebukkiṣyat bukkiṣyantī bukkiṣyatī bukkiṣyanti
Accusativebukkiṣyat bukkiṣyantī bukkiṣyatī bukkiṣyanti
Instrumentalbukkiṣyatā bukkiṣyadbhyām bukkiṣyadbhiḥ
Dativebukkiṣyate bukkiṣyadbhyām bukkiṣyadbhyaḥ
Ablativebukkiṣyataḥ bukkiṣyadbhyām bukkiṣyadbhyaḥ
Genitivebukkiṣyataḥ bukkiṣyatoḥ bukkiṣyatām
Locativebukkiṣyati bukkiṣyatoḥ bukkiṣyatsu

Adverb -bukkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria