सुबन्तावली ?बुक्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबुक्किष्यन्ती बुक्किष्यन्त्यौ बुक्किष्यन्त्यः
सम्बोधनम्बुक्किष्यन्ति बुक्किष्यन्त्यौ बुक्किष्यन्त्यः
द्वितीयाबुक्किष्यन्तीम् बुक्किष्यन्त्यौ बुक्किष्यन्तीः
तृतीयाबुक्किष्यन्त्या बुक्किष्यन्तीभ्याम् बुक्किष्यन्तीभिः
चतुर्थीबुक्किष्यन्त्यै बुक्किष्यन्तीभ्याम् बुक्किष्यन्तीभ्यः
पञ्चमीबुक्किष्यन्त्याः बुक्किष्यन्तीभ्याम् बुक्किष्यन्तीभ्यः
षष्ठीबुक्किष्यन्त्याः बुक्किष्यन्त्योः बुक्किष्यन्तीनाम्
सप्तमीबुक्किष्यन्त्याम् बुक्किष्यन्त्योः बुक्किष्यन्तीषु

समास बुक्किष्यन्ति बुक्किष्यन्ती

अव्यय ॰बुक्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria