Declension table of ?bukkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebukkiṣyamāṇā bukkiṣyamāṇe bukkiṣyamāṇāḥ
Vocativebukkiṣyamāṇe bukkiṣyamāṇe bukkiṣyamāṇāḥ
Accusativebukkiṣyamāṇām bukkiṣyamāṇe bukkiṣyamāṇāḥ
Instrumentalbukkiṣyamāṇayā bukkiṣyamāṇābhyām bukkiṣyamāṇābhiḥ
Dativebukkiṣyamāṇāyai bukkiṣyamāṇābhyām bukkiṣyamāṇābhyaḥ
Ablativebukkiṣyamāṇāyāḥ bukkiṣyamāṇābhyām bukkiṣyamāṇābhyaḥ
Genitivebukkiṣyamāṇāyāḥ bukkiṣyamāṇayoḥ bukkiṣyamāṇānām
Locativebukkiṣyamāṇāyām bukkiṣyamāṇayoḥ bukkiṣyamāṇāsu

Adverb -bukkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria