Declension table of ?bukkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebukkiṣyamāṇam bukkiṣyamāṇe bukkiṣyamāṇāni
Vocativebukkiṣyamāṇa bukkiṣyamāṇe bukkiṣyamāṇāni
Accusativebukkiṣyamāṇam bukkiṣyamāṇe bukkiṣyamāṇāni
Instrumentalbukkiṣyamāṇena bukkiṣyamāṇābhyām bukkiṣyamāṇaiḥ
Dativebukkiṣyamāṇāya bukkiṣyamāṇābhyām bukkiṣyamāṇebhyaḥ
Ablativebukkiṣyamāṇāt bukkiṣyamāṇābhyām bukkiṣyamāṇebhyaḥ
Genitivebukkiṣyamāṇasya bukkiṣyamāṇayoḥ bukkiṣyamāṇānām
Locativebukkiṣyamāṇe bukkiṣyamāṇayoḥ bukkiṣyamāṇeṣu

Compound bukkiṣyamāṇa -

Adverb -bukkiṣyamāṇam -bukkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria