Declension table of ?bukkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebukkiṣyamāṇaḥ bukkiṣyamāṇau bukkiṣyamāṇāḥ
Vocativebukkiṣyamāṇa bukkiṣyamāṇau bukkiṣyamāṇāḥ
Accusativebukkiṣyamāṇam bukkiṣyamāṇau bukkiṣyamāṇān
Instrumentalbukkiṣyamāṇena bukkiṣyamāṇābhyām bukkiṣyamāṇaiḥ bukkiṣyamāṇebhiḥ
Dativebukkiṣyamāṇāya bukkiṣyamāṇābhyām bukkiṣyamāṇebhyaḥ
Ablativebukkiṣyamāṇāt bukkiṣyamāṇābhyām bukkiṣyamāṇebhyaḥ
Genitivebukkiṣyamāṇasya bukkiṣyamāṇayoḥ bukkiṣyamāṇānām
Locativebukkiṣyamāṇe bukkiṣyamāṇayoḥ bukkiṣyamāṇeṣu

Compound bukkiṣyamāṇa -

Adverb -bukkiṣyamāṇam -bukkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria