सुबन्तावली ?बुक्कयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाबुक्कयितव्यः बुक्कयितव्यौ बुक्कयितव्याः
सम्बोधनम्बुक्कयितव्य बुक्कयितव्यौ बुक्कयितव्याः
द्वितीयाबुक्कयितव्यम् बुक्कयितव्यौ बुक्कयितव्यान्
तृतीयाबुक्कयितव्येन बुक्कयितव्याभ्याम् बुक्कयितव्यैः बुक्कयितव्येभिः
चतुर्थीबुक्कयितव्याय बुक्कयितव्याभ्याम् बुक्कयितव्येभ्यः
पञ्चमीबुक्कयितव्यात् बुक्कयितव्याभ्याम् बुक्कयितव्येभ्यः
षष्ठीबुक्कयितव्यस्य बुक्कयितव्ययोः बुक्कयितव्यानाम्
सप्तमीबुक्कयितव्ये बुक्कयितव्ययोः बुक्कयितव्येषु

समास बुक्कयितव्य

अव्यय ॰बुक्कयितव्यम् ॰बुक्कयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria