सुबन्तावली ?बुक्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबुक्कयिष्यन्ती बुक्कयिष्यन्त्यौ बुक्कयिष्यन्त्यः
सम्बोधनम्बुक्कयिष्यन्ति बुक्कयिष्यन्त्यौ बुक्कयिष्यन्त्यः
द्वितीयाबुक्कयिष्यन्तीम् बुक्कयिष्यन्त्यौ बुक्कयिष्यन्तीः
तृतीयाबुक्कयिष्यन्त्या बुक्कयिष्यन्तीभ्याम् बुक्कयिष्यन्तीभिः
चतुर्थीबुक्कयिष्यन्त्यै बुक्कयिष्यन्तीभ्याम् बुक्कयिष्यन्तीभ्यः
पञ्चमीबुक्कयिष्यन्त्याः बुक्कयिष्यन्तीभ्याम् बुक्कयिष्यन्तीभ्यः
षष्ठीबुक्कयिष्यन्त्याः बुक्कयिष्यन्त्योः बुक्कयिष्यन्तीनाम्
सप्तमीबुक्कयिष्यन्त्याम् बुक्कयिष्यन्त्योः बुक्कयिष्यन्तीषु

समास बुक्कयिष्यन्ति बुक्कयिष्यन्ती

अव्यय ॰बुक्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria