Declension table of ?buṅgyamāna

Deva

NeuterSingularDualPlural
Nominativebuṅgyamānam buṅgyamāne buṅgyamānāni
Vocativebuṅgyamāna buṅgyamāne buṅgyamānāni
Accusativebuṅgyamānam buṅgyamāne buṅgyamānāni
Instrumentalbuṅgyamānena buṅgyamānābhyām buṅgyamānaiḥ
Dativebuṅgyamānāya buṅgyamānābhyām buṅgyamānebhyaḥ
Ablativebuṅgyamānāt buṅgyamānābhyām buṅgyamānebhyaḥ
Genitivebuṅgyamānasya buṅgyamānayoḥ buṅgyamānānām
Locativebuṅgyamāne buṅgyamānayoḥ buṅgyamāneṣu

Compound buṅgyamāna -

Adverb -buṅgyamānam -buṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria