Declension table of ?buṅgyamāna

Deva

MasculineSingularDualPlural
Nominativebuṅgyamānaḥ buṅgyamānau buṅgyamānāḥ
Vocativebuṅgyamāna buṅgyamānau buṅgyamānāḥ
Accusativebuṅgyamānam buṅgyamānau buṅgyamānān
Instrumentalbuṅgyamānena buṅgyamānābhyām buṅgyamānaiḥ buṅgyamānebhiḥ
Dativebuṅgyamānāya buṅgyamānābhyām buṅgyamānebhyaḥ
Ablativebuṅgyamānāt buṅgyamānābhyām buṅgyamānebhyaḥ
Genitivebuṅgyamānasya buṅgyamānayoḥ buṅgyamānānām
Locativebuṅgyamāne buṅgyamānayoḥ buṅgyamāneṣu

Compound buṅgyamāna -

Adverb -buṅgyamānam -buṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria