Declension table of ?buṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativebuṅgiṣyat buṅgiṣyantī buṅgiṣyatī buṅgiṣyanti
Vocativebuṅgiṣyat buṅgiṣyantī buṅgiṣyatī buṅgiṣyanti
Accusativebuṅgiṣyat buṅgiṣyantī buṅgiṣyatī buṅgiṣyanti
Instrumentalbuṅgiṣyatā buṅgiṣyadbhyām buṅgiṣyadbhiḥ
Dativebuṅgiṣyate buṅgiṣyadbhyām buṅgiṣyadbhyaḥ
Ablativebuṅgiṣyataḥ buṅgiṣyadbhyām buṅgiṣyadbhyaḥ
Genitivebuṅgiṣyataḥ buṅgiṣyatoḥ buṅgiṣyatām
Locativebuṅgiṣyati buṅgiṣyatoḥ buṅgiṣyatsu

Adverb -buṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria