Declension table of ?buṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativebuṅgiṣyantī buṅgiṣyantyau buṅgiṣyantyaḥ
Vocativebuṅgiṣyanti buṅgiṣyantyau buṅgiṣyantyaḥ
Accusativebuṅgiṣyantīm buṅgiṣyantyau buṅgiṣyantīḥ
Instrumentalbuṅgiṣyantyā buṅgiṣyantībhyām buṅgiṣyantībhiḥ
Dativebuṅgiṣyantyai buṅgiṣyantībhyām buṅgiṣyantībhyaḥ
Ablativebuṅgiṣyantyāḥ buṅgiṣyantībhyām buṅgiṣyantībhyaḥ
Genitivebuṅgiṣyantyāḥ buṅgiṣyantyoḥ buṅgiṣyantīnām
Locativebuṅgiṣyantyām buṅgiṣyantyoḥ buṅgiṣyantīṣu

Compound buṅgiṣyanti - buṅgiṣyantī -

Adverb -buṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria