Declension table of ?buṅgat

Deva

MasculineSingularDualPlural
Nominativebuṅgan buṅgantau buṅgantaḥ
Vocativebuṅgan buṅgantau buṅgantaḥ
Accusativebuṅgantam buṅgantau buṅgataḥ
Instrumentalbuṅgatā buṅgadbhyām buṅgadbhiḥ
Dativebuṅgate buṅgadbhyām buṅgadbhyaḥ
Ablativebuṅgataḥ buṅgadbhyām buṅgadbhyaḥ
Genitivebuṅgataḥ buṅgatoḥ buṅgatām
Locativebuṅgati buṅgatoḥ buṅgatsu

Compound buṅgat -

Adverb -buṅgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria