Declension table of ?buṅgamāna

Deva

NeuterSingularDualPlural
Nominativebuṅgamānam buṅgamāne buṅgamānāni
Vocativebuṅgamāna buṅgamāne buṅgamānāni
Accusativebuṅgamānam buṅgamāne buṅgamānāni
Instrumentalbuṅgamānena buṅgamānābhyām buṅgamānaiḥ
Dativebuṅgamānāya buṅgamānābhyām buṅgamānebhyaḥ
Ablativebuṅgamānāt buṅgamānābhyām buṅgamānebhyaḥ
Genitivebuṅgamānasya buṅgamānayoḥ buṅgamānānām
Locativebuṅgamāne buṅgamānayoḥ buṅgamāneṣu

Compound buṅgamāna -

Adverb -buṅgamānam -buṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria