Declension table of ?budhyamāna

Deva

MasculineSingularDualPlural
Nominativebudhyamānaḥ budhyamānau budhyamānāḥ
Vocativebudhyamāna budhyamānau budhyamānāḥ
Accusativebudhyamānam budhyamānau budhyamānān
Instrumentalbudhyamānena budhyamānābhyām budhyamānaiḥ budhyamānebhiḥ
Dativebudhyamānāya budhyamānābhyām budhyamānebhyaḥ
Ablativebudhyamānāt budhyamānābhyām budhyamānebhyaḥ
Genitivebudhyamānasya budhyamānayoḥ budhyamānānām
Locativebudhyamāne budhyamānayoḥ budhyamāneṣu

Compound budhyamāna -

Adverb -budhyamānam -budhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria