Declension table of buddhyapekṣa

Deva

NeuterSingularDualPlural
Nominativebuddhyapekṣam buddhyapekṣe buddhyapekṣāṇi
Vocativebuddhyapekṣa buddhyapekṣe buddhyapekṣāṇi
Accusativebuddhyapekṣam buddhyapekṣe buddhyapekṣāṇi
Instrumentalbuddhyapekṣeṇa buddhyapekṣābhyām buddhyapekṣaiḥ
Dativebuddhyapekṣāya buddhyapekṣābhyām buddhyapekṣebhyaḥ
Ablativebuddhyapekṣāt buddhyapekṣābhyām buddhyapekṣebhyaḥ
Genitivebuddhyapekṣasya buddhyapekṣayoḥ buddhyapekṣāṇām
Locativebuddhyapekṣe buddhyapekṣayoḥ buddhyapekṣeṣu

Compound buddhyapekṣa -

Adverb -buddhyapekṣam -buddhyapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria