Declension table of buddhyapekṣa

Deva

MasculineSingularDualPlural
Nominativebuddhyapekṣaḥ buddhyapekṣau buddhyapekṣāḥ
Vocativebuddhyapekṣa buddhyapekṣau buddhyapekṣāḥ
Accusativebuddhyapekṣam buddhyapekṣau buddhyapekṣān
Instrumentalbuddhyapekṣeṇa buddhyapekṣābhyām buddhyapekṣaiḥ buddhyapekṣebhiḥ
Dativebuddhyapekṣāya buddhyapekṣābhyām buddhyapekṣebhyaḥ
Ablativebuddhyapekṣāt buddhyapekṣābhyām buddhyapekṣebhyaḥ
Genitivebuddhyapekṣasya buddhyapekṣayoḥ buddhyapekṣāṇām
Locativebuddhyapekṣe buddhyapekṣayoḥ buddhyapekṣeṣu

Compound buddhyapekṣa -

Adverb -buddhyapekṣam -buddhyapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria