Declension table of buddhiviparyaya

Deva

MasculineSingularDualPlural
Nominativebuddhiviparyayaḥ buddhiviparyayau buddhiviparyayāḥ
Vocativebuddhiviparyaya buddhiviparyayau buddhiviparyayāḥ
Accusativebuddhiviparyayam buddhiviparyayau buddhiviparyayān
Instrumentalbuddhiviparyayeṇa buddhiviparyayābhyām buddhiviparyayaiḥ buddhiviparyayebhiḥ
Dativebuddhiviparyayāya buddhiviparyayābhyām buddhiviparyayebhyaḥ
Ablativebuddhiviparyayāt buddhiviparyayābhyām buddhiviparyayebhyaḥ
Genitivebuddhiviparyayasya buddhiviparyayayoḥ buddhiviparyayāṇām
Locativebuddhiviparyaye buddhiviparyayayoḥ buddhiviparyayeṣu

Compound buddhiviparyaya -

Adverb -buddhiviparyayam -buddhiviparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria