सुबन्तावली ?बुद्धिसम्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाबुद्धिसम्पन्नः बुद्धिसम्पन्नौ बुद्धिसम्पन्नाः
सम्बोधनम्बुद्धिसम्पन्न बुद्धिसम्पन्नौ बुद्धिसम्पन्नाः
द्वितीयाबुद्धिसम्पन्नम् बुद्धिसम्पन्नौ बुद्धिसम्पन्नान्
तृतीयाबुद्धिसम्पन्नेन बुद्धिसम्पन्नाभ्याम् बुद्धिसम्पन्नैः बुद्धिसम्पन्नेभिः
चतुर्थीबुद्धिसम्पन्नाय बुद्धिसम्पन्नाभ्याम् बुद्धिसम्पन्नेभ्यः
पञ्चमीबुद्धिसम्पन्नात् बुद्धिसम्पन्नाभ्याम् बुद्धिसम्पन्नेभ्यः
षष्ठीबुद्धिसम्पन्नस्य बुद्धिसम्पन्नयोः बुद्धिसम्पन्नानाम्
सप्तमीबुद्धिसम्पन्ने बुद्धिसम्पन्नयोः बुद्धिसम्पन्नेषु

समास बुद्धिसम्पन्न

अव्यय ॰बुद्धिसम्पन्नम् ॰बुद्धिसम्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria