सुबन्तावली ?बुद्धिपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाबुद्धिपूर्वः बुद्धिपूर्वौ बुद्धिपूर्वाः
सम्बोधनम्बुद्धिपूर्व बुद्धिपूर्वौ बुद्धिपूर्वाः
द्वितीयाबुद्धिपूर्वम् बुद्धिपूर्वौ बुद्धिपूर्वान्
तृतीयाबुद्धिपूर्वेण बुद्धिपूर्वाभ्याम् बुद्धिपूर्वैः बुद्धिपूर्वेभिः
चतुर्थीबुद्धिपूर्वाय बुद्धिपूर्वाभ्याम् बुद्धिपूर्वेभ्यः
पञ्चमीबुद्धिपूर्वात् बुद्धिपूर्वाभ्याम् बुद्धिपूर्वेभ्यः
षष्ठीबुद्धिपूर्वस्य बुद्धिपूर्वयोः बुद्धिपूर्वाणाम्
सप्तमीबुद्धिपूर्वे बुद्धिपूर्वयोः बुद्धिपूर्वेषु

समास बुद्धिपूर्व

अव्यय ॰बुद्धिपूर्वम् ॰बुद्धिपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria