Declension table of ?buddhimatī

Deva

FeminineSingularDualPlural
Nominativebuddhimatī buddhimatyau buddhimatyaḥ
Vocativebuddhimati buddhimatyau buddhimatyaḥ
Accusativebuddhimatīm buddhimatyau buddhimatīḥ
Instrumentalbuddhimatyā buddhimatībhyām buddhimatībhiḥ
Dativebuddhimatyai buddhimatībhyām buddhimatībhyaḥ
Ablativebuddhimatyāḥ buddhimatībhyām buddhimatībhyaḥ
Genitivebuddhimatyāḥ buddhimatyoḥ buddhimatīnām
Locativebuddhimatyām buddhimatyoḥ buddhimatīṣu

Compound buddhimati - buddhimatī -

Adverb -buddhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria