Declension table of ?buddhijīvin

Deva

NeuterSingularDualPlural
Nominativebuddhijīvi buddhijīvinī buddhijīvīni
Vocativebuddhijīvin buddhijīvi buddhijīvinī buddhijīvīni
Accusativebuddhijīvi buddhijīvinī buddhijīvīni
Instrumentalbuddhijīvinā buddhijīvibhyām buddhijīvibhiḥ
Dativebuddhijīvine buddhijīvibhyām buddhijīvibhyaḥ
Ablativebuddhijīvinaḥ buddhijīvibhyām buddhijīvibhyaḥ
Genitivebuddhijīvinaḥ buddhijīvinoḥ buddhijīvinām
Locativebuddhijīvini buddhijīvinoḥ buddhijīviṣu

Compound buddhijīvi -

Adverb -buddhijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria