सुबन्तावली ?बुद्धिग्राह्य

Roma

पुमान्एकद्विबहु
प्रथमाबुद्धिग्राह्यः बुद्धिग्राह्यौ बुद्धिग्राह्याः
सम्बोधनम्बुद्धिग्राह्य बुद्धिग्राह्यौ बुद्धिग्राह्याः
द्वितीयाबुद्धिग्राह्यम् बुद्धिग्राह्यौ बुद्धिग्राह्यान्
तृतीयाबुद्धिग्राह्येण बुद्धिग्राह्याभ्याम् बुद्धिग्राह्यैः बुद्धिग्राह्येभिः
चतुर्थीबुद्धिग्राह्याय बुद्धिग्राह्याभ्याम् बुद्धिग्राह्येभ्यः
पञ्चमीबुद्धिग्राह्यात् बुद्धिग्राह्याभ्याम् बुद्धिग्राह्येभ्यः
षष्ठीबुद्धिग्राह्यस्य बुद्धिग्राह्ययोः बुद्धिग्राह्याणाम्
सप्तमीबुद्धिग्राह्ये बुद्धिग्राह्ययोः बुद्धिग्राह्येषु

समास बुद्धिग्राह्य

अव्यय ॰बुद्धिग्राह्यम् ॰बुद्धिग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria