Declension table of ?buddhasvāmin

Deva

MasculineSingularDualPlural
Nominativebuddhasvāmī buddhasvāminau buddhasvāminaḥ
Vocativebuddhasvāmin buddhasvāminau buddhasvāminaḥ
Accusativebuddhasvāminam buddhasvāminau buddhasvāminaḥ
Instrumentalbuddhasvāminā buddhasvāmibhyām buddhasvāmibhiḥ
Dativebuddhasvāmine buddhasvāmibhyām buddhasvāmibhyaḥ
Ablativebuddhasvāminaḥ buddhasvāmibhyām buddhasvāmibhyaḥ
Genitivebuddhasvāminaḥ buddhasvāminoḥ buddhasvāminām
Locativebuddhasvāmini buddhasvāminoḥ buddhasvāmiṣu

Compound buddhasvāmi -

Adverb -buddhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria