Declension table of buddhapūrṇimā

Deva

FeminineSingularDualPlural
Nominativebuddhapūrṇimā buddhapūrṇime buddhapūrṇimāḥ
Vocativebuddhapūrṇime buddhapūrṇime buddhapūrṇimāḥ
Accusativebuddhapūrṇimām buddhapūrṇime buddhapūrṇimāḥ
Instrumentalbuddhapūrṇimayā buddhapūrṇimābhyām buddhapūrṇimābhiḥ
Dativebuddhapūrṇimāyai buddhapūrṇimābhyām buddhapūrṇimābhyaḥ
Ablativebuddhapūrṇimāyāḥ buddhapūrṇimābhyām buddhapūrṇimābhyaḥ
Genitivebuddhapūrṇimāyāḥ buddhapūrṇimayoḥ buddhapūrṇimānām
Locativebuddhapūrṇimāyām buddhapūrṇimayoḥ buddhapūrṇimāsu

Adverb -buddhapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria