Declension table of buddhapādamaṅgala

Deva

NeuterSingularDualPlural
Nominativebuddhapādamaṅgalam buddhapādamaṅgale buddhapādamaṅgalāni
Vocativebuddhapādamaṅgala buddhapādamaṅgale buddhapādamaṅgalāni
Accusativebuddhapādamaṅgalam buddhapādamaṅgale buddhapādamaṅgalāni
Instrumentalbuddhapādamaṅgalena buddhapādamaṅgalābhyām buddhapādamaṅgalaiḥ
Dativebuddhapādamaṅgalāya buddhapādamaṅgalābhyām buddhapādamaṅgalebhyaḥ
Ablativebuddhapādamaṅgalāt buddhapādamaṅgalābhyām buddhapādamaṅgalebhyaḥ
Genitivebuddhapādamaṅgalasya buddhapādamaṅgalayoḥ buddhapādamaṅgalānām
Locativebuddhapādamaṅgale buddhapādamaṅgalayoḥ buddhapādamaṅgaleṣu

Compound buddhapādamaṅgala -

Adverb -buddhapādamaṅgalam -buddhapādamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria