Declension table of buddhakṣetra

Deva

NeuterSingularDualPlural
Nominativebuddhakṣetram buddhakṣetre buddhakṣetrāṇi
Vocativebuddhakṣetra buddhakṣetre buddhakṣetrāṇi
Accusativebuddhakṣetram buddhakṣetre buddhakṣetrāṇi
Instrumentalbuddhakṣetreṇa buddhakṣetrābhyām buddhakṣetraiḥ
Dativebuddhakṣetrāya buddhakṣetrābhyām buddhakṣetrebhyaḥ
Ablativebuddhakṣetrāt buddhakṣetrābhyām buddhakṣetrebhyaḥ
Genitivebuddhakṣetrasya buddhakṣetrayoḥ buddhakṣetrāṇām
Locativebuddhakṣetre buddhakṣetrayoḥ buddhakṣetreṣu

Compound buddhakṣetra -

Adverb -buddhakṣetram -buddhakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria