Declension table of buddhajayantī

Deva

FeminineSingularDualPlural
Nominativebuddhajayantī buddhajayantyau buddhajayantyaḥ
Vocativebuddhajayanti buddhajayantyau buddhajayantyaḥ
Accusativebuddhajayantīm buddhajayantyau buddhajayantīḥ
Instrumentalbuddhajayantyā buddhajayantībhyām buddhajayantībhiḥ
Dativebuddhajayantyai buddhajayantībhyām buddhajayantībhyaḥ
Ablativebuddhajayantyāḥ buddhajayantībhyām buddhajayantībhyaḥ
Genitivebuddhajayantyāḥ buddhajayantyoḥ buddhajayantīnām
Locativebuddhajayantyām buddhajayantyoḥ buddhajayantīṣu

Compound buddhajayanti - buddhajayantī -

Adverb -buddhajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria