Declension table of buddhajñāna

Deva

NeuterSingularDualPlural
Nominativebuddhajñānam buddhajñāne buddhajñānāni
Vocativebuddhajñāna buddhajñāne buddhajñānāni
Accusativebuddhajñānam buddhajñāne buddhajñānāni
Instrumentalbuddhajñānena buddhajñānābhyām buddhajñānaiḥ
Dativebuddhajñānāya buddhajñānābhyām buddhajñānebhyaḥ
Ablativebuddhajñānāt buddhajñānābhyām buddhajñānebhyaḥ
Genitivebuddhajñānasya buddhajñānayoḥ buddhajñānānām
Locativebuddhajñāne buddhajñānayoḥ buddhajñāneṣu

Compound buddhajñāna -

Adverb -buddhajñānam -buddhajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria