Declension table of buddhadharma

Deva

NeuterSingularDualPlural
Nominativebuddhadharmam buddhadharme buddhadharmāṇi
Vocativebuddhadharma buddhadharme buddhadharmāṇi
Accusativebuddhadharmam buddhadharme buddhadharmāṇi
Instrumentalbuddhadharmeṇa buddhadharmābhyām buddhadharmaiḥ
Dativebuddhadharmāya buddhadharmābhyām buddhadharmebhyaḥ
Ablativebuddhadharmāt buddhadharmābhyām buddhadharmebhyaḥ
Genitivebuddhadharmasya buddhadharmayoḥ buddhadharmāṇām
Locativebuddhadharme buddhadharmayoḥ buddhadharmeṣu

Compound buddhadharma -

Adverb -buddhadharmam -buddhadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria