Declension table of buddhadharma

Deva

MasculineSingularDualPlural
Nominativebuddhadharmaḥ buddhadharmau buddhadharmāḥ
Vocativebuddhadharma buddhadharmau buddhadharmāḥ
Accusativebuddhadharmam buddhadharmau buddhadharmān
Instrumentalbuddhadharmeṇa buddhadharmābhyām buddhadharmaiḥ buddhadharmebhiḥ
Dativebuddhadharmāya buddhadharmābhyām buddhadharmebhyaḥ
Ablativebuddhadharmāt buddhadharmābhyām buddhadharmebhyaḥ
Genitivebuddhadharmasya buddhadharmayoḥ buddhadharmāṇām
Locativebuddhadharme buddhadharmayoḥ buddhadharmeṣu

Compound buddhadharma -

Adverb -buddhadharmam -buddhadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria