Declension table of buddhadhātu

Deva

MasculineSingularDualPlural
Nominativebuddhadhātuḥ buddhadhātū buddhadhātavaḥ
Vocativebuddhadhāto buddhadhātū buddhadhātavaḥ
Accusativebuddhadhātum buddhadhātū buddhadhātūn
Instrumentalbuddhadhātunā buddhadhātubhyām buddhadhātubhiḥ
Dativebuddhadhātave buddhadhātubhyām buddhadhātubhyaḥ
Ablativebuddhadhātoḥ buddhadhātubhyām buddhadhātubhyaḥ
Genitivebuddhadhātoḥ buddhadhātvoḥ buddhadhātūnām
Locativebuddhadhātau buddhadhātvoḥ buddhadhātuṣu

Compound buddhadhātu -

Adverb -buddhadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria