Declension table of ?buddhātī

Deva

FeminineSingularDualPlural
Nominativebuddhātī buddhātyau buddhātyaḥ
Vocativebuddhāti buddhātyau buddhātyaḥ
Accusativebuddhātīm buddhātyau buddhātīḥ
Instrumentalbuddhātyā buddhātībhyām buddhātībhiḥ
Dativebuddhātyai buddhātībhyām buddhātībhyaḥ
Ablativebuddhātyāḥ buddhātībhyām buddhātībhyaḥ
Genitivebuddhātyāḥ buddhātyoḥ buddhātīnām
Locativebuddhātyām buddhātyoḥ buddhātīṣu

Compound buddhāti - buddhātī -

Adverb -buddhāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria