Declension table of ?buddhāt

Deva

MasculineSingularDualPlural
Nominativebuddhān buddhāntau buddhāntaḥ
Vocativebuddhān buddhāntau buddhāntaḥ
Accusativebuddhāntam buddhāntau buddhātaḥ
Instrumentalbuddhātā buddhādbhyām buddhādbhiḥ
Dativebuddhāte buddhādbhyām buddhādbhyaḥ
Ablativebuddhātaḥ buddhādbhyām buddhādbhyaḥ
Genitivebuddhātaḥ buddhātoḥ buddhātām
Locativebuddhāti buddhātoḥ buddhātsu

Compound buddhāt -

Adverb -buddhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria