Declension table of ?bubusuṣī

Deva

FeminineSingularDualPlural
Nominativebubusuṣī bubusuṣyau bubusuṣyaḥ
Vocativebubusuṣi bubusuṣyau bubusuṣyaḥ
Accusativebubusuṣīm bubusuṣyau bubusuṣīḥ
Instrumentalbubusuṣyā bubusuṣībhyām bubusuṣībhiḥ
Dativebubusuṣyai bubusuṣībhyām bubusuṣībhyaḥ
Ablativebubusuṣyāḥ bubusuṣībhyām bubusuṣībhyaḥ
Genitivebubusuṣyāḥ bubusuṣyoḥ bubusuṣīṇām
Locativebubusuṣyām bubusuṣyoḥ bubusuṣīṣu

Compound bubusuṣi - bubusuṣī -

Adverb -bubusuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria