Declension table of ?bubundāna

Deva

NeuterSingularDualPlural
Nominativebubundānam bubundāne bubundānāni
Vocativebubundāna bubundāne bubundānāni
Accusativebubundānam bubundāne bubundānāni
Instrumentalbubundānena bubundānābhyām bubundānaiḥ
Dativebubundānāya bubundānābhyām bubundānebhyaḥ
Ablativebubundānāt bubundānābhyām bubundānebhyaḥ
Genitivebubundānasya bubundānayoḥ bubundānānām
Locativebubundāne bubundānayoḥ bubundāneṣu

Compound bubundāna -

Adverb -bubundānam -bubundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria