Declension table of ?bubuṅgānā

Deva

FeminineSingularDualPlural
Nominativebubuṅgānā bubuṅgāne bubuṅgānāḥ
Vocativebubuṅgāne bubuṅgāne bubuṅgānāḥ
Accusativebubuṅgānām bubuṅgāne bubuṅgānāḥ
Instrumentalbubuṅgānayā bubuṅgānābhyām bubuṅgānābhiḥ
Dativebubuṅgānāyai bubuṅgānābhyām bubuṅgānābhyaḥ
Ablativebubuṅgānāyāḥ bubuṅgānābhyām bubuṅgānābhyaḥ
Genitivebubuṅgānāyāḥ bubuṅgānayoḥ bubuṅgānānām
Locativebubuṅgānāyām bubuṅgānayoḥ bubuṅgānāsu

Adverb -bubuṅgānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria