Declension table of ?bubuduṣī

Deva

FeminineSingularDualPlural
Nominativebubuduṣī bubuduṣyau bubuduṣyaḥ
Vocativebubuduṣi bubuduṣyau bubuduṣyaḥ
Accusativebubuduṣīm bubuduṣyau bubuduṣīḥ
Instrumentalbubuduṣyā bubuduṣībhyām bubuduṣībhiḥ
Dativebubuduṣyai bubuduṣībhyām bubuduṣībhyaḥ
Ablativebubuduṣyāḥ bubuduṣībhyām bubuduṣībhyaḥ
Genitivebubuduṣyāḥ bubuduṣyoḥ bubuduṣīṇām
Locativebubuduṣyām bubuduṣyoḥ bubuduṣīṣu

Compound bubuduṣi - bubuduṣī -

Adverb -bubuduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria