Declension table of ?bubudhāna

Deva

NeuterSingularDualPlural
Nominativebubudhānam bubudhāne bubudhānāni
Vocativebubudhāna bubudhāne bubudhānāni
Accusativebubudhānam bubudhāne bubudhānāni
Instrumentalbubudhānena bubudhānābhyām bubudhānaiḥ
Dativebubudhānāya bubudhānābhyām bubudhānebhyaḥ
Ablativebubudhānāt bubudhānābhyām bubudhānebhyaḥ
Genitivebubudhānasya bubudhānayoḥ bubudhānānām
Locativebubudhāne bubudhānayoḥ bubudhāneṣu

Compound bubudhāna -

Adverb -bubudhānam -bubudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria