Declension table of ?bububhūṣvas

Deva

NeuterSingularDualPlural
Nominativebububhūṣvat bububhūṣuṣī bububhūṣvāṃsi
Vocativebububhūṣvat bububhūṣuṣī bububhūṣvāṃsi
Accusativebububhūṣvat bububhūṣuṣī bububhūṣvāṃsi
Instrumentalbububhūṣuṣā bububhūṣvadbhyām bububhūṣvadbhiḥ
Dativebububhūṣuṣe bububhūṣvadbhyām bububhūṣvadbhyaḥ
Ablativebububhūṣuṣaḥ bububhūṣvadbhyām bububhūṣvadbhyaḥ
Genitivebububhūṣuṣaḥ bububhūṣuṣoḥ bububhūṣuṣām
Locativebububhūṣuṣi bububhūṣuṣoḥ bububhūṣvatsu

Compound bububhūṣvat -

Adverb -bububhūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria