Declension table of ?bububhūṣuṣī

Deva

FeminineSingularDualPlural
Nominativebububhūṣuṣī bububhūṣuṣyau bububhūṣuṣyaḥ
Vocativebububhūṣuṣi bububhūṣuṣyau bububhūṣuṣyaḥ
Accusativebububhūṣuṣīm bububhūṣuṣyau bububhūṣuṣīḥ
Instrumentalbububhūṣuṣyā bububhūṣuṣībhyām bububhūṣuṣībhiḥ
Dativebububhūṣuṣyai bububhūṣuṣībhyām bububhūṣuṣībhyaḥ
Ablativebububhūṣuṣyāḥ bububhūṣuṣībhyām bububhūṣuṣībhyaḥ
Genitivebububhūṣuṣyāḥ bububhūṣuṣyoḥ bububhūṣuṣīṇām
Locativebububhūṣuṣyām bububhūṣuṣyoḥ bububhūṣuṣīṣu

Compound bububhūṣuṣi - bububhūṣuṣī -

Adverb -bububhūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria