Declension table of ?bububhūṣāṇā

Deva

FeminineSingularDualPlural
Nominativebububhūṣāṇā bububhūṣāṇe bububhūṣāṇāḥ
Vocativebububhūṣāṇe bububhūṣāṇe bububhūṣāṇāḥ
Accusativebububhūṣāṇām bububhūṣāṇe bububhūṣāṇāḥ
Instrumentalbububhūṣāṇayā bububhūṣāṇābhyām bububhūṣāṇābhiḥ
Dativebububhūṣāṇāyai bububhūṣāṇābhyām bububhūṣāṇābhyaḥ
Ablativebububhūṣāṇāyāḥ bububhūṣāṇābhyām bububhūṣāṇābhyaḥ
Genitivebububhūṣāṇāyāḥ bububhūṣāṇayoḥ bububhūṣāṇānām
Locativebububhūṣāṇāyām bububhūṣāṇayoḥ bububhūṣāṇāsu

Adverb -bububhūṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria