Declension table of ?bububhūṣāṇa

Deva

NeuterSingularDualPlural
Nominativebububhūṣāṇam bububhūṣāṇe bububhūṣāṇāni
Vocativebububhūṣāṇa bububhūṣāṇe bububhūṣāṇāni
Accusativebububhūṣāṇam bububhūṣāṇe bububhūṣāṇāni
Instrumentalbububhūṣāṇena bububhūṣāṇābhyām bububhūṣāṇaiḥ
Dativebububhūṣāṇāya bububhūṣāṇābhyām bububhūṣāṇebhyaḥ
Ablativebububhūṣāṇāt bububhūṣāṇābhyām bububhūṣāṇebhyaḥ
Genitivebububhūṣāṇasya bububhūṣāṇayoḥ bububhūṣāṇānām
Locativebububhūṣāṇe bububhūṣāṇayoḥ bububhūṣāṇeṣu

Compound bububhūṣāṇa -

Adverb -bububhūṣāṇam -bububhūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria