Declension table of ?bububhutsvas

Deva

NeuterSingularDualPlural
Nominativebububhutsvat bububhutsuṣī bububhutsvāṃsi
Vocativebububhutsvat bububhutsuṣī bububhutsvāṃsi
Accusativebububhutsvat bububhutsuṣī bububhutsvāṃsi
Instrumentalbububhutsuṣā bububhutsvadbhyām bububhutsvadbhiḥ
Dativebububhutsuṣe bububhutsvadbhyām bububhutsvadbhyaḥ
Ablativebububhutsuṣaḥ bububhutsvadbhyām bububhutsvadbhyaḥ
Genitivebububhutsuṣaḥ bububhutsuṣoḥ bububhutsuṣām
Locativebububhutsuṣi bububhutsuṣoḥ bububhutsvatsu

Compound bububhutsvat -

Adverb -bububhutsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria