सुबन्तावली ?बुबुभुत्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबुबुभुत्स्वान् बुबुभुत्स्वांसौ बुबुभुत्स्वांसः
सम्बोधनम्बुबुभुत्स्वन् बुबुभुत्स्वांसौ बुबुभुत्स्वांसः
द्वितीयाबुबुभुत्स्वांसम् बुबुभुत्स्वांसौ बुबुभुत्सुषः
तृतीयाबुबुभुत्सुषा बुबुभुत्स्वद्भ्याम् बुबुभुत्स्वद्भिः
चतुर्थीबुबुभुत्सुषे बुबुभुत्स्वद्भ्याम् बुबुभुत्स्वद्भ्यः
पञ्चमीबुबुभुत्सुषः बुबुभुत्स्वद्भ्याम् बुबुभुत्स्वद्भ्यः
षष्ठीबुबुभुत्सुषः बुबुभुत्सुषोः बुबुभुत्सुषाम्
सप्तमीबुबुभुत्सुषि बुबुभुत्सुषोः बुबुभुत्स्वत्सु

समास बुबुभुत्स्वत्

अव्यय ॰बुबुभुत्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria