सुबन्तावली ?बुबुभुत्सुषी

Roma

स्त्रीएकद्विबहु
प्रथमाबुबुभुत्सुषी बुबुभुत्सुष्यौ बुबुभुत्सुष्यः
सम्बोधनम्बुबुभुत्सुषि बुबुभुत्सुष्यौ बुबुभुत्सुष्यः
द्वितीयाबुबुभुत्सुषीम् बुबुभुत्सुष्यौ बुबुभुत्सुषीः
तृतीयाबुबुभुत्सुष्या बुबुभुत्सुषीभ्याम् बुबुभुत्सुषीभिः
चतुर्थीबुबुभुत्सुष्यै बुबुभुत्सुषीभ्याम् बुबुभुत्सुषीभ्यः
पञ्चमीबुबुभुत्सुष्याः बुबुभुत्सुषीभ्याम् बुबुभुत्सुषीभ्यः
षष्ठीबुबुभुत्सुष्याः बुबुभुत्सुष्योः बुबुभुत्सुषीणाम्
सप्तमीबुबुभुत्सुष्याम् बुबुभुत्सुष्योः बुबुभुत्सुषीषु

समास बुबुभुत्सुषि बुबुभुत्सुषी

अव्यय ॰बुबुभुत्सुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria