Declension table of ?bububhutsānā

Deva

FeminineSingularDualPlural
Nominativebububhutsānā bububhutsāne bububhutsānāḥ
Vocativebububhutsāne bububhutsāne bububhutsānāḥ
Accusativebububhutsānām bububhutsāne bububhutsānāḥ
Instrumentalbububhutsānayā bububhutsānābhyām bububhutsānābhiḥ
Dativebububhutsānāyai bububhutsānābhyām bububhutsānābhyaḥ
Ablativebububhutsānāyāḥ bububhutsānābhyām bububhutsānābhyaḥ
Genitivebububhutsānāyāḥ bububhutsānayoḥ bububhutsānānām
Locativebububhutsānāyām bububhutsānayoḥ bububhutsānāsu

Adverb -bububhutsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria